वंहिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंहिष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं) Most, very much or great. E. वंह substituted for वृन्दारक great, and इष्ठन् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंहिष्ठ See. बंह्ib.

"https://sa.wiktionary.org/w/index.php?title=वंहिष्ठ&oldid=233188" इत्यस्माद् प्रतिप्राप्तम्