वक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक, इ ङ कौटिल्ये । गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सक० च-सेट् ।) कौटिल्य- मिह कुटिलीभावः कुटिलीकरणञ्च । इ, वङ्क्यते । ङ, वङ्कते काष्ठं कुटिलं स्यादित्यर्थः । वङ्कते काष्ठं कुटिलं करोतीत्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक¦ कौटिल्ये अक॰ गतौ सक॰ भ्वा॰ आ॰ सेट् इदित्। वङ्कतेअवङ्किष्ट।

वक¦ पुंस्त्री॰ वकि--अच् पृषो॰ नलोपः। स्वनामख्यातेविहगे अमरः स्त्रियां ङीष्।

२ स्वनामख्याते पुष्पवृक्षे
“अगस्तिकुसुमं शीतं चातुर्थकनिवारकम्। नक्तान्ध्यनाशनंतिक्तं कषायं कटुपाकि च। पीनसश्लेष्मपित्तघ्नं वातघ्नंमुनिमिर्मतम्” भावप्र॰।

३ औषधादिपाचनयन्त्रभेदे
“जल-कच्छपपातालदोलाभूधरवालुकाः। वकाद्या यन्त्रभेदाःस्युर्वज्रन्ध्वाद्याश्च मूषिकाः” शब्दच॰। अस्य लक्षणं यथा
“दीर्घकण्ठकाचकुप्या गिलयेत् खल्पभाण्डकम्। तिर्य्यक्कृत्वा पचेत् चुल्ल्यां वकयन्त्रमिति स्मृतम्। ” वैद्यकम्।

३ कुवेरे

४ राक्षसभेदे मेदि॰ यो भीमेन हतः भा॰ व॰

१४ [Page4838-b+ 38] अ॰। श्रीकृष्णैन हते दैत्यभेदे च भाग॰

१० ।

११ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक¦ m. (-कः)
1. A crane, (Ardea nivea.)
2. A tree, (Sesbana gran- diflora.)
3. KUVE4RA.
4. The name of a demon.
5. A small appara- tus for calcining or subliming metals or minerals consisting of two crucibles, one inverted over the other, luted together and placed over a fire. E. वच् to speak, or वकि to be crooked, aff. घञ् or अच्; in the latter case the nasal augment is not inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक [vaka], See बक.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक etc. See. बक, p.719.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of दारुक an अवतार् of the Lord. वा. २३. १९६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAKA (BAKA) : See under Baka.


_______________________________
*3rd word in left half of page 822 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वक&oldid=436615" इत्यस्माद् प्रतिप्राप्तम्