वकजित्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वकजित्¦ पु॰ वकं जितवान् जि--क्विप्

६ त॰।

१ श्रीकृष्णे

२ भामसेने च वकान्तकादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वकजित्¦ m. (-जित्) A name of BH4IMA. E. वक a demon, and जित् the conqueror.

"https://sa.wiktionary.org/w/index.php?title=वकजित्&oldid=233203" इत्यस्माद् प्रतिप्राप्तम्