वकारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वकारः¦ व्यञ्जनवर्णभेदः। स च स्पर्शोष्मवर्णयोरन्तःस्थितत्वात्अन्तःस्थवर्णभेदः अस्योच्चारणस्थानं दन्तोष्टौ
“दन्त्याष्ठ्योवः स्मृतो बुधैः” शिक्षोक्तेः। अस्योच्चारणे जिह्वा-ग्रेण दन्तौष्ठयोरीषत्स्पर्शात् ईषत्स्पृष्टता आभ्यन्तर-प्रयत्नः। बाह्यप्रयत्नाश्चास्य विवारनादघोषा अल्पप्राणश्च। अस्य दन्त्यौष्ठ्यत्वात् दन्त्यत्वं क्वचिच्च ओष्ठ्यत्वमाश्रित्यकार्य्यभेदस्तेन संवुपूर्षतीत्यादौ ओष्ठ्यत्वमाश्रित्य लः अण-परः। दन्त्यत्वमाश्रित्य च अनुस्वारस्थाने अनुनासिकोबो वा पक्षे अनुस्वारस्थितिः। अस्य मातृकान्यासे वाम-स्कन्धे न्यस्यता। काव्यादौ प्रयोगे
“व्यसनमथ लवौ” वृ॰र॰ टी॰ उक्तेः व्यसनं फलम्। वर्णाभिधाने अस्य वा॰चकशब्दा उक्ता यथा
“वो वाणो वारुणी सूक्ष्मावरुणो मेदसंज्ञकः। खड्गीशो ज्वालिनी वक्त्रं कलसोवारिवाचकः। उत्कारी शालिनी शान्ता वातः स्फिकसागरः शुचिः। इन्द्रधारा च वामांसः करमूलं च न-र्त्तकः। जगद्भाषी सारिणी च देवोऽलिङ्गोऽनिरुद्धकः। गिरिराजो निवृत्तात्मा व्यङ्कद्या निन्दिनी करः” अस्यध्येयस्वरूपं यथा
“वकारं चञ्चलापाङ्गि! कुण्डलीमोक्षमव्ययम। पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा। त्रिविन्दुसहितं वर्णमात्मादतत्त्वसंयुतम्। पञ्चदेवमयंवृर्णं पीतविद्युल्लतोपमम्। चतुर्वर्गप्रदं वर्णं सर्वसिद्धि-प्रदायकम्” कामधेनुत॰
“अस्याधिष्ठातृध्येयरूपं यथा
“कुन्द-पुष्पप्रभां देवीं द्विभुजां पङ्कजेक्षणाम्। शुक्लमाल्याम्बर-धरां रत्नहारोज्ज्वलां पराम्। साधकाभीष्टदां सिद्धा[Page4837-a+ 38] सिद्धिदां सिद्धसेविताम्। एवं ध्यात्वा वकारं तु तन्मन्त्रंदशधा जपेत्” वर्णोद्धारतन्त्रम्।

"https://sa.wiktionary.org/w/index.php?title=वकारः&oldid=233251" इत्यस्माद् प्रतिप्राप्तम्