वकेरुका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वकेरुका¦ f. (-का)
1. A small crane.
2. The branch of a tree bent by the wind. E. वक a crane, or वक् to be crooked, ईर् to go or be, aff. उकन् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वकेरुका वकोटSee. बक्.

"https://sa.wiktionary.org/w/index.php?title=वकेरुका&oldid=233263" इत्यस्माद् प्रतिप्राप्तम्