वक्त्रच्छद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रच्छद/ वक्त्र--च्छद m. a cloth covering the face (of an elephant) S3is3.

"https://sa.wiktionary.org/w/index.php?title=वक्त्रच्छद&oldid=233341" इत्यस्माद् प्रतिप्राप्तम्