वक्त्रताल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रतालम्, क्ली, (वक्त्रस्य तालम् ।) मुखवाद्यम् । इति केचित् ॥ विकाण्डशेषे मुखवाद्यं वक्र- नालमिति लिखितम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रताल¦ mn. (-लः-लं) A musical instrument, played on with the mouth. E. वक्त्र the mouth, ताल tune; it may also signify, making a noise with the mouth, by striking it with the hand at the moment of uttering sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रताल/ वक्त्र--ताल n. a wind-instrument (said also to mean " making a noise by striking the -mmouth with the hand at the moment of uttering sound ") L. (See. वक्रतो).

"https://sa.wiktionary.org/w/index.php?title=वक्त्रताल&oldid=233346" इत्यस्माद् प्रतिप्राप्तम्