वक्त्रवास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रवासः, पुं, (वक्त्रं वासयति सुरभीकरोतीति । वासि + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) नारङ्गः । इति राजनिर्घण्टः ॥ (विवरणमस्य नारङ्गशब्दे ज्ञातव्यम् ॥ वक्त्रस्य वासः ।) मुख- गन्धश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रवास¦ पु॰ वक्त्रं वासयति सुरभीकरोति वासि--अण् उप॰स॰।

१ नागरङ्गे हेमच॰।

६ त॰

२ मुखगन्धे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रवास¦ m. (-सः) An orange.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रवास/ वक्त्र--वास m. " mouth-scenting " , an orange L.

"https://sa.wiktionary.org/w/index.php?title=वक्त्रवास&oldid=233394" इत्यस्माद् प्रतिप्राप्तम्