वक्त्रवासः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रवासः, पुं, (वक्त्रं वासयति सुरभीकरोतीति । वासि + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) नारङ्गः । इति राजनिर्घण्टः ॥ (विवरणमस्य नारङ्गशब्दे ज्ञातव्यम् ॥ वक्त्रस्य वासः ।) मुख- गन्धश्च ॥

"https://sa.wiktionary.org/w/index.php?title=वक्त्रवासः&oldid=163315" इत्यस्माद् प्रतिप्राप्तम्