वक्त्रशोधनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रशोधनम्, क्ली, (वक्त्रस्य शोधनमिव ।) भव्यम् । इति राजनिर्घण्टः ॥ (वक्त्रस्य शोधनम् ।) मुखशुद्धिकरणञ्च ॥

"https://sa.wiktionary.org/w/index.php?title=वक्त्रशोधनम्&oldid=163317" इत्यस्माद् प्रतिप्राप्तम्