वक्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रम्, क्ली, (वङ्कते इति । षकि कौटिल्ये + रन् । पृषोदरादित्वात् न लोपः । यद्बा, वञ्चतीति । वञ्चु गतौ + “स्फायितञ्चिवञ्चीति ।” उणा० २ । १३ । इति रक् । न्यङ्क्रादित्वात् कुत्वम् ।) नदीवङ्कः । तत्पर्य्यायः । पुटभेदः २ । इत्य- मरः ॥ वङ्कः ३ । इति भरतः ॥ (तगर- पादिकम् । तत्पर्य्यायो यथा, -- “कालानुशारिवा वक्रं तगरं कुटिलं शठम् । महोरगं नतं जिह्मं दीनं तगरपादिकम् ॥” इति वैद्यकरत्नमालायाम् ॥ तथास्य विषयः । “शताह्वै रण्डमूलोग्रा वक्रव्याघ्रीफलैः शृतम् । तैलं नस्य मरुत्श्लेष्मतिमिरोर्द्ध्वगदापहम् ॥” इति शताह्वाद्यं तैलम् । इति चक्रपाणिसंग्रहे शिरोरोगाधिकारे ॥)

वक्रः, पुं, (वञ्चतीति । वञ्च गतौ + “स्फायितञ्चि- वञ्चीति ।” उणा० २ । १३ । इति रक् । न्यङ्क्रादित्वात् कुत्वम् ।) शनैश्चरः । इति मेदिनी । रे, ६५ ॥ मङ्गलग्रहः । इति हेम- चन्द्रः । २ । ३० ॥ रुद्रः । त्रिपुरासुरः । इति धरणिः ॥ पर्पटः । इति राजनिर्घण्टः ॥ वक्र- गतिविशिष्टग्रहः । स तु यस्य ग्रहस्याश्रि- तात् रव्यधिष्ठितराशीयत्रिंशांशान्तर्गतादंशात् पञ्चमषष्ठांशे रविस्तिष्ठति । यथा, -- “वक्राः स्युः पञ्चषष्ठेऽर्के त्वतिवक्रा नगाष्टगे । नवसे दशमे भानौ जायते सहजा गतिः ॥ द्वादशैकादशे सूर्य्ये लभन्ते शीघ्रतां पुनः । रविस्थित्यंशकस्त्रिंशावधेः संख्यात्र कल्प्यते ॥ न तु राश्यन्तरस्पर्शात् द्वितीयादिनिरूपणम् । राहुकेतू सदा वक्रौ शीघ्रगौ चन्द्रभास्करौ ॥” इति ज्योतिस्तत्त्वम् ॥ (करूषदेशीयनृपतिभेदः । यथा, महाभारते । २ । १४ । ११ । “तमेव च महाराज ! शिष्यवत् समुपस्थितः । वक्रः करूषाधिपतिर्म्मायायोधी महाबलः ॥”)

वक्रः त्रि, (वङ्कते इति । वकि कौटिल्ये + रन् । पृषोदरादित्वात् न लोपः । यद्वा, वञ्चि + रक् ।) अनृजुः । वा~का इति भाषा । तत्पर्य्यायः । अरालम् २ वृजिनम् ३ जिह्मम् ४ ऊर्म्मि- मत् ५ कुञ्चितम् ६ नतम् ७ आविद्धम् ८ कुटि- लम् ९ भुग्नम् १० वेल्लितम् ११ । इत्यमरः । ३ । १ । ७१ ॥ वङ्कुरम् १२ वेङ्कु १३ विनतम् १४ उन्दु- रम् १५ । इति शब्दरत्नावली ॥ अवनतः १६ आनतः १७ भङ्गुरः १८ । इति जटाधरः ॥ * ॥ (यथा, महाभारते । ३ । १३२ । १२ । “स वै तथा वक्र एवाभ्यजाय- दष्टावक्रः प्रथितो वै महर्षिः ॥”) वक्राणि यथा । अलकः १ भालः २ भ्रूः ३ नखचिह्रम् ४ अङ्कुशः ५ कुञ्चिका ६ भग्नकङ्क- णम् ७ बालेन्दुः ८ दात्रम् ९ कुद्दालः १० चन्द्रकः ११ शुकास्यम् १२ पलाशपुष्पम् १३ विद्युत् १४ कटाक्षः १५ शक्रधनुः १६ फणा १७ प्रबोधः १८ करः १९ हस्तिदन्तः २० शूकर- दन्तः २१ सिंहनखादिः २२ । इति कविकल्प- लता ॥ क्रूरः । इति मेदिनी । रे, ६५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्र पुं-नपुं।

चक्राकारेण_जलानामधोयानम्

समानार्थक:वक्र,पुटभेद

1।10।7।1।1

चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः। कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वक्र वि।

वक्रम्

समानार्थक:अराल,वृजिन,जिह्म,ऊर्मिमत्,कुञ्चित,नत,आविद्ध,कुटिल,भुग्न,वेल्लित,वक्र,रुग्ण,भुग्न

3।1।71।2।5

अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम्. आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्र¦ न॰ वकि--रन् पृषो॰ नलोपः।

१ नदीवङ्के अमरः

२ शनैश्चरे पु॰ मेदि॰

३ मङ्गलग्रहे पु॰ हेम॰

४ रुद्रे

५ त्रि-पुरासुरे पु॰ धरणिः

६ पर्वटे कुटिलगतौ च स्त्री।

८ तद्वतित्रि॰। ग्रहाणां वक्रगतिकारणं खगगतिशब्दे उक्तम्। सामान्यतः ज्यो॰ त॰ उक्तं यथा
“वक्राः स्युः पञ्चषष्ठेऽर्के अतिवक्रा नगाष्टगे। नवमे दशमे चैव जायतेसहजा गतिः। द्वादशैकादशे सूर्य्ये भजन्ते शीघ्रतांपुनः। रविस्थित्यंशकत्रिंशावधेः संख्यात्र कल्प्यते। न तु राश्यन्तरस्पर्शात् पञ्चमादिनिरूपणम्। राहुकेतूसदा वक्रौ”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्र¦ mfn. (-क्रः-क्रा-क्रं)
1. Crooked, curved, bowed or bent.
2. Cruel, malignant.
3. Dishonest, fraudulent.
4. Indirect, evasive.
5. Long, (in prosody.) n. (-क्रं)
1. The winding course of a river or waterfall, the arm or bend of a stream.
2. The retrogade motion of a pla- net.
3. A species of the Anushtub'h metre. m. (-क्रः)
1. A name of SATURN.
2. The planet MARS.
3. RUDRA or S4IVA.
4. The demon TRIPURA
4. E. वकि to go crookedly, रक् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्र [vakra], a.

Crooked (fig. also), bent, curved, winding, tortuous; वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशाम् Me. 27; Ku.3.29.

Roundabout, indirect, evasive, circuitous, equivocal, ambiguous (as a speech); किमेतैर्वक्रभणितैः Ratn.2; वक्रवाक्यरचनारमणीयः ...... सुभ्रुवां प्रववृते परिहासः Śi.1.12; see वक्रोक्ति also.

Curled, curling, crisped (as hair).

Retrograde (as motion).

Dishonest, fraudulent, crooked in disposition.

Cruel, malignant (as a planet); वक्राः स्युः पञ्चषष्ठे$र्के अतिवक्रा नगाष्टगे । नवमे दशमे चैव जायते सहजा गतिः ॥ Jyotistattvam.

Prosodially long.

क्रः The planet Mars.

The planet Saturn.

N. of Śiva.

N. of the demon Tripura.

A nose.

क्रम् The bend or arm of a river.

Retrograde motion (of a planet).

A form of fracture. -Comp. -अङ्गम् a crooked limb.

(ङ्गः) a goose.

the ruddy goose.

a snake.-आख्यम् tin. -इतर a. straight. -उक्तिः f. a figure of speech consisting in the use of evasive speech or reply, either by means of a pun, or by an affected change of tone; Mammaṭa thus defines it: यदुक्तमन्यथा वाक्यमन्यथा- न्येन योज्यते । श्लेषेण काक्वा वा ज्ञेया सा वक्रोक्तिस्तथा द्विधा K. P.9; for example see the opening stanza in Mu. (धन्या केयं स्थिता ते &c.).

equivocation, insinuation, inuendo; सुबन्धुर्बाणभट्टश्च कविराज इति त्रयः । वक्रोक्तिमार्गनिपुणाश्चतुर्थो विद्यते न वा ॥.

sarcasm. -कण्टः the jujube tree.-कण्टकः the Khadira tree. -कीलः a curved iron for striking an elephant. -खड्गः, -खड्गकः a sabre, scimitar. -ग, -गत a. having a retrograde motion (as a planet).-गति, -गामिन् a.

winding, meandering.

fraudulent, dishonest. (-तिः f.) a crooked or tortuous motion, winding gait. -गुल्फः, -ग्रीवः a camel. -चञ्चुः a parrot. -तालम्, -ताली a particular wind-instrument.

तुण्डः an epithet of Gaṇeśa.

a parrot. -दंष्ट्रः a boar. -दृश् a. looking obliquely, squinting. -दृष्टि a.

squint-eyed, squinting.

having a malignant or evil look.

envious. (-f.) squint, an oblique look. -घीa. dishonest, deceitful.

नक्रः a parrot.

a low man. -नासिकः an owl. -पदम् a cloth marked with various patterns. -पुच्छः, -पुच्छिकः a dog. -पुष्पः the Palāśa tree. -प्लुत a. leaping in curves. -बालधिः, -लाङ्गूलः a dog. -भणितम् prevarication, evasion.

भावः crookedness.

deceit. -रेखा a curved line.-वक्त्रः a hog. -संस्थ a. placed transversely.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्र mf( आ)n. crooked , curved , bent , tortuous , twisted , wry , oblique AV. etc.

वक्र mf( आ)n. curled , curly (as hair) AV. etc.

वक्र mf( आ)n. having an apparently backward motion , retrograde (said of planets) Su1ryas. Var. etc.

वक्र mf( आ)n. (in prosody) long (the form of the long mark being curved)

वक्र mf( आ)n. crooked in disposition , cunning , fraudulent , dishonest , evasive , ambiguous Kat2hUp. MBh. etc.

वक्र mf( आ)n. hostile , cruel , malignant , inauspicious Ka1v. Katha1s. Sa1h.

वक्र m. a nose L.

वक्र m. the planet Mars VarBr2S.

वक्र m. the planet Saturn L.

वक्र m. a partic. drug(= पर्पट) L.

वक्र m. N. of रुद्रL.

वक्र m. of the असुरबाणL.

वक्र m. of a prince of the करूषs MBh. ( v.l. वक्त्र)

वक्र m. of a राक्षसR.

वक्र m. pl. N. of a people VP. ( v.l. चक्र)

वक्र m. ( scil. गति)a partic. variation in the course of Mercury VarBr2S.

वक्र n. the winding course of a river , the arm or bend of a stream S3vetUp.

वक्र n. the apparent retrograde motion of a planet MBh. Hariv. VarBr2S.

वक्र n. a form of fracture (when a bone is bent or only partially broken) Sus3r.

वक्र n. w.r. for वक्त्र.

वक्र etc. See. p. 910 , col. 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of अन्गारक. Br. II. २४. ११०.
(II)--one of the twelve mountains which enter- ed the sea for fear of Indra. वा. ४७. ७५.
(III)--राहु, फलकम्:F1:  वा. ५३. ७१.फलकम्:/F one-fourth less than बृहस्पति. फलकम्:F2:  M. १२८. ६४.फलकम्:/F [page३-135+ ३१]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vakra  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (vakrā vakrabhayāḥ) 6. 10. 43.


_______________________________
*1st word in right half of page p855_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vakra  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (vakrā vakrabhayāḥ) 6. 10. 43.


_______________________________
*1st word in right half of page p855_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वक्र&oldid=446371" इत्यस्माद् प्रतिप्राप्तम्