वक्रग्रीव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रग्रीवः, पुं, (वक्रा ग्रीवास्य ।) उष्ट्रः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रग्रीव¦ पुंस्त्री॰ वक्रा ग्रीवा यस्य।

१ उष्ट्रे त्रिका॰ स्त्रियांङीष्।

३ कुटिलग्रीवायुते त्रि॰ स्त्रियां टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रग्रीव¦ m. (-वः) A camel. E. वक्र crooked, ग्रीवा the neck.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रग्रीव/ वक्र--ग्रीव m. " having a curved neck " , a camel L.

"https://sa.wiktionary.org/w/index.php?title=वक्रग्रीव&oldid=233470" इत्यस्माद् प्रतिप्राप्तम्