वक्रतुण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रतुण्डः, पुं, (वक्रन्तुण्डं यस्य ।) शुकपक्षी । इति शब्दरत्नावली ॥ (वक्रौष्ठे, त्रि । यथा, भागवते । ६ । १ । २८ । “स पाशहस्तांस्त्रीन् दृष्ट्वा पुरुषानतिदारुणान् । वक्रतुण्डानूर्द्ध्वरोम्न आत्मानं नेतुमागतान् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रतुण्ड¦ m. (-ण्डः)
1. An epithet of GANE4SA.
2. A parrot. E. वक्र, तुण्ड a face.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रतुण्ड/ वक्र--तुण्ड mfn. having a curved beak BhP.

वक्रतुण्ड/ वक्र--तुण्ड m. a parrot L.

वक्रतुण्ड/ वक्र--तुण्ड m. N. of गणे-श(as having an elephant's curved trunk) TA1r.

"https://sa.wiktionary.org/w/index.php?title=वक्रतुण्ड&oldid=233491" इत्यस्माद् प्रतिप्राप्तम्