वक्रदृष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रदृष्टि¦ Adj.
1. Envious.
2. Having an evil eye.
3. Squinting. f. (-ष्टिः) An oblique look.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रदृष्टि/ वक्र--दृष्टि mfn. id.

वक्रदृष्टि/ वक्र--दृष्टि mfn. jealous , envious MW.

वक्रदृष्टि/ वक्र--दृष्टि f. oblique vision , an oblique look , malignant regard , hostile view ib.

"https://sa.wiktionary.org/w/index.php?title=वक्रदृष्टि&oldid=233532" इत्यस्माद् प्रतिप्राप्तम्