वक्रभणित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रभणितम्, क्ली, (वक्रं कुटिलं भणितम् ।) कुटिलवाक्यम् । तत्पर्य्यायः । छेकोक्तिः २ । इति त्रिकाण्डशेषः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रभणित¦ n. (-तं) Indirect speech, equivoque, evasion. E. वक्र crooked, भणित spoken.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रभणित/ वक्र--भणित n. indirect speech , equivocation , evasion , Ratna7v. (in Prakrit).

"https://sa.wiktionary.org/w/index.php?title=वक्रभणित&oldid=233578" इत्यस्माद् प्रतिप्राप्तम्