वक्रशल्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रशल्या, स्त्री, (वक्रं शल्यमिव पत्रादिकं यस्याः ।) कुटुम्बिनीक्षुपः । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रशल्या¦ स्त्री वक्रं शल्यमिव पत्त्रादि यस्याः। कुटुम्बिनीवृक्षे राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रशल्या/ वक्र--शल्या f. Capparis Sepiaria L.

वक्रशल्या/ वक्र--शल्या f. Abrus Precatorius L.

"https://sa.wiktionary.org/w/index.php?title=वक्रशल्या&oldid=233613" इत्यस्माद् प्रतिप्राप्तम्