वक्राङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्राङ्गः, पुं, (वक्रमङ्गं यस्य ।) हंसः । इति हेमचन्द्रः ॥ कुटिलावयवे, क्ली ॥ (कुटिलाव- यवविशिष्टे, त्रि । यथा, हरिवंशे । १०२ । ३८ । “तरङ्गविषमापीडा चक्रवाकोन्मुखस्तनी । वेगगम्भीरवक्राङ्गी त्रस्तमीनविभूषणा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्राङ्ग¦ पुंस्त्री॰ वक्राण्यङ्गान्यस्य।

१ हंसे स्त्रियां ङीष्।

२ कुटिलावयवयुते त्रि॰ स्त्रियां वा ङीप्। कर्म॰

३ कुटिले देहे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्राङ्ग¦ m. (-ङ्गः)
1. A goose.
2. The ruddy goose.
3. A snake. E. वक्र bending, अङ्ग body.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्राङ्ग/ वक्रा n. ( ifc. f( ई). ) a crooked limb Hariv.

वक्राङ्ग/ वक्रा n. w.r. for वक्रा-ङ्घ्रि(See. ) Ra1jat.

वक्राङ्ग/ वक्रा m. " having a curved body " , a goose

वक्राङ्ग/ वक्रा m. the ruddy goose L.

वक्राङ्ग/ वक्रा m. a snake L.

"https://sa.wiktionary.org/w/index.php?title=वक्राङ्ग&oldid=233631" इत्यस्माद् प्रतिप्राप्तम्