वक्षःस्थल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षः(क्ष)स्थल¦ न॰ वक्षःस्थलमिव वा विसर्गलोपः। प्रशस्त-वक्षसि।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षःस्थल/ वक्षः--स्थल n. the place of the breast , bosom , heart MW.

"https://sa.wiktionary.org/w/index.php?title=वक्षःस्थल&oldid=233729" इत्यस्माद् प्रतिप्राप्तम्