वक्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षणम्, क्ली, (वक्षत्यनेनेति । वक्षरोषसंहत्योः + ल्युट् ।) वक्षः । इति शब्दचन्द्रिका ॥ (बाहके, त्रि । यथा, ऋग्वेदे । ६ । २३ । ६ । “क्रियास्म वक्षणानि यज्ञैः ।” “वक्षणानि वाहकानि स्तोत्राणि क्रियास्म करवाम ।” इति तद्भाष्ये सायणः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षण¦ n. (-णं) The breast: see वक्षस् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षणम् [vakṣaṇam], 1 The breast.

Refreshment.

Fire. -f. pl.

The stomach or abdomen.

The sides, flank.

The bed of a river.

A river.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षण mf( ई)n. strengthening , refreshing , invigorating RV. x , 64 , 9 (See. वि-and वीर-व्)

वक्षण n. refreshment , invigoration ib. vi , 23 , 6

वक्षण n. the breast L. (See. वक्षस्)

वक्षण f. " nourisher " , the stomach , abdomen , interior , cavity

वक्षण n. the sides , flank RV. AV. Kaus3. (others also " udder " , = योनिlit. and fig. , etc. )

वक्षण n. the bed of a river RV. iii , 33 ,2

वक्षण n. a river Naigh. i , 13

वक्षण n. refreshment , oblation RV. v , 52 , 15.

वक्षण m. ( वह्) , prob. " rushing along " , N. of अग्नि(See. next).

"https://sa.wiktionary.org/w/index.php?title=वक्षण&oldid=233733" इत्यस्माद् प्रतिप्राप्तम्