वक्षणा
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Vakṣaṇā, fem. plur. denotes in one passage of the Rigveda[१] the bed of a stream.
- ↑ iii. 33, 12. Cf. Pischel, Vedische Studien, 1, 175-181.