वक्षोग्रीव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षोग्रीव/ वक्षो--ग्रीव m. N. of a son of विश्वामित्रMBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAKṢOGRĪVA : Viśvāmitra's son, who was an expound- er of Vedas. (M.B. Anuśāsana Parva, Chapter 4, Stanza 53).


_______________________________
*2nd word in right half of page 822 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वक्षोग्रीव&oldid=436626" इत्यस्माद् प्रतिप्राप्तम्