वक्षोरुह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षोरुहः पुं, (वक्षसि रोहतीति । रुह + कः ।) स्तनः । इति त्रिकाण्डशेषः ॥ (यथा, आर्य्या- सप्तशत्याम् । ४४६ । “मा शबरतरुणि पीवरवक्षोरुहयोर्भरेण भज गर्व्वम् । निर्म्मोकैरपि शोभा ययोर्भुजङ्गीभिरुन्मुक्तैः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षोरुह¦ पु॰ वक्षसि रोहति रुह--क। स्तने त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षोरुह¦ m. (-हः) The female breast. E. वक्षस् the chest, रुह what rises.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षोरुह/ वक्षो--रुह ( L. ) , m. = -ज.

"https://sa.wiktionary.org/w/index.php?title=वक्षोरुह&oldid=233799" इत्यस्माद् प्रतिप्राप्तम्