सामग्री पर जाएँ

वक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्ष्¦ r. 1st cl. (वक्षति) To be angry.
2. To accumulate.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्ष् [vakṣ], 1 P. (वक्षति)

To grow, increase.

To be powerful.

To be angry.

To accumulate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्ष् ( cf. 1. उक्ष्) cl.1 P. ( Dha1tup. xvii , 11 ) वक्षति( pf. ववक्षfut. वक्षिताetc. Gr. ; really there occur only the pf. forms ववक्ष, ववक्षिथ, ववक्षतुः, ववक्षुः, ववक्षे, ववक्षिरे) , to grow , increase , be strong or powerful RV. ; to be angry Dha1tup. : Caus. वक्षयति, to make grow , cause to be strong RV. [ cf. Gk. ? , ? ; Lith. au4gti ; Goth. wahsja , 1 ; Germ. wahsan , wachsen ; Angl.Sax. weaxan ; Eng. wax ; See. also under 1. उक्ष्.]

"https://sa.wiktionary.org/w/index.php?title=वक्ष्&oldid=233804" इत्यस्माद् प्रतिप्राप्तम्