वक्ष्यमाण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्ष्यमाणः, त्रि, भविष्यत्कथनीयविषयः । वच- धातोः स्यमानप्रत्ययेन निष्पन्नः । यथा । अत्र वक्ष्यमाणवचनात् मध्यरात्रप्राप्तावेव जयन्ती- त्वम् । इति तिथ्यादितत्त्वम् ॥ अपि च । “तत्रैव द्वादशीमध्ये पारणं श्रवणोऽधिके । वक्ष्यमाणञ्च घटतेऽन्यथा प्राग्वद्द्विधा व्रतम् ॥” इति श्रीहरिभक्तिविलासे १५ विलासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्ष्यमाण¦ mfn. (-णः-णा-णं) Being to be said or described. E. वच् to say, desid. pass. v., शानच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्ष्यमाण See. p.912 , col , 2.

वक्ष्यमाण mfn. about to be said or described , to be mentioned hereafter or subsequently.

"https://sa.wiktionary.org/w/index.php?title=वक्ष्यमाण&oldid=233806" इत्यस्माद् प्रतिप्राप्तम्