वङ्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्कः, पुं, (वङ्कतीति । वङ्क + अच् ।) नदीवक्रम् । इत्यमरटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्क¦ पु॰ वकि--घञ्।

१ नदीवक्रे भरतः।

२ पल्ययने (पा-लाभ) स्त्री त्रिका॰ टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्क¦ m. (-ङ्कः)
1. The bend or elbow of a river, the winding course of a stream.
2. Crookedness. f. (-ङ्का) The pummel of a saddle. E. वकि to curve or bend, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्कः [vaṅkḥ], 1 The bend of a river.

Crookedness, bend, curve.

= वङ्का; 'वङ्कः पल्याणभागे स्यात्' इति विश्वः.

A vagabond. -ङ्का The pummel of a saddle; वङ्कावलग्नैक- सवल्गपाणयः Śi.12.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्क m. " roaming about " , a vagabond Bhadrab.

वङ्क m. crookedness W.

वङ्क m. the bend or elbow of a river L.

वङ्क m. = नदी-पात्रL.

वङ्क m. = f. L.

वङ्क etc. See. under2. वक्, col. 2.

"https://sa.wiktionary.org/w/index.php?title=वङ्क&oldid=233894" इत्यस्माद् प्रतिप्राप्तम्