सामग्री पर जाएँ

वङ्क्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्क्यः, त्रि, (वञ्च् + ण्यत् । “वञ्चेर्गतौ ।” ७ । ३ । ६३ । इति अगत्यर्थे कुत्वञ्च ।) वक्रम् । यथा, वङ्क्यं काष्ठम् । इति मुग्धबोधव्याकर- णम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्क्य¦ mfn. (-ङ्क्यः-ङ्क्या-ङ्क्यं) Crooked, curved. E. वञ्च् to go, ण्यत् aff., च changed to क |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्क्य mfn. crooked , curved , flexible , pliant Pa1n2. 7-3 , 63 Sch.

"https://sa.wiktionary.org/w/index.php?title=वङ्क्य&oldid=233936" इत्यस्माद् प्रतिप्राप्तम्