वङ्क्रि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्क्रि, क्ली, (वङ्कते इति । वकि कौटिल्ये + “वङ्- क्र्यादयश्च ।” उणा० ४ । ६६ । इति क्रिन्- प्रत्ययेन निपातितम् ।) पार्श्वास्थि । तत्पर्य्यायः । पर्शुकम् २ । इति हेमचन्द्रः । ३ । २९१ ॥

वङ्क्रिः, पुं, क्ली, (वङ्कते इति । वकि कौटिल्ये + “वङ्क्र्यादयश्च ।” उणा० ४ । ६६ । इति क्रिन्- प्रत्ययेन निपात्यते ।) वाद्यभेदः । इत्युणादि- कोषः । गृहदारु । पार्श्वास्थि । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्क्रि¦ स्त्री वकि--रि।

१ वार्श्वास्त्नि हेमच॰।

२ वाद्यभेदेपुंन॰ उणादिको॰।

२ गृहदारुणि पुंन॰ सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्क्रि¦ f. (-ङ्क्रिः) A rib. mn. (-ङ्क्रिः-ङ्क्रिं)
1. The wood of a thatch.
2. A kind of musical instrument. E. वकि to be crooked, रि Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्क्रिः [vaṅkriḥ], [वकि-क्रिन् Uṇ.4.67-68]

A rib of an animal or building (said to be f. only by some).

The timber of a roof.

A kind of musical instrument (said to be n. also in these two senses).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्क्रि f. a rib , the rib of any animal (as of a horse , said to have 34 ribs , or of an ox , said to have 26 , etc. ) RV. Br. S3rS. BhP. (also f( ई). )

वङ्क्रि f. the ribs or timber of a roof. L.

वङ्क्रि f. a partic. musical instrument L.

"https://sa.wiktionary.org/w/index.php?title=वङ्क्रि&oldid=504054" इत्यस्माद् प्रतिप्राप्तम्