वङ्गन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्गनः, पुं, (वङ्गतीति । वगि + ल्युः ।) वार्त्ताकुः । इति शब्दरत्नावली ॥ वेगुन् इति भाषा ॥ (गुणादयोऽस्य वार्त्ताकुशब्दे ज्ञातव्याः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्गन¦ पु॰ वगि--ल्यु। वार्त्ताकौ शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्गन¦ m. (-नः) The egg-plant. “वेगुण गाछ |” E. वगि to go, ल्युट् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वङ्गन m. the egg-plant , Solanum Melongena W. (See. वङ्ग).

"https://sa.wiktionary.org/w/index.php?title=वङ्गन&oldid=233988" इत्यस्माद् प्रतिप्राप्तम्