वचस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वचः, [स्] क्ली, (उच्यते इति । वच् + “सर्व्व- धातुभ्योऽसुन् ।” उणा० ४ । १८९ । इत्यसुन् ।) वाक्यम् । इत्यमरः । १ । ६ । १ ॥ (यथा, रघौ । २ । ४१ । “इति प्रगल् भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य । प्रत्याहतास्त्रो गिरिशप्रभावा- दात्मन्यवज्ञां शिथिलीचकार ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वचस् नपुं।

वचनम्

समानार्थक:व्याहार,उक्ति,लपित,भाषित,वचन,वचस्,गो,इडा,इला,इरा

1।6।1।2।6

ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती। व्याहार उक्तिर्लपितं भाषितं वचनं वचः॥

 : शपथः, द्विरुक्तिः, अप्रियवचः, भयदर्शकवाक्यम्, सनिन्दाभाषणम्, परस्त्रीनिमित्तं_पुंसः_परपुरुषनिमित्तं_स्त्रियाश्च_आक्रोशनम्, सम्भाषणम्, प्रयोजनशून्योन्मत्तादिवचनम्, बहुभाषणम्, अनुशोचनोक्तिः, अन्योन्यविरुद्धवचनम्, परस्परभाषणम्, शोभनवचनम्, गोपनकारिवचनम्, शापवचनम्, प्रेम्णा_मिथ्याभाषणम्, सन्देशवचनम्, अकल्याणवचनम्, शुभवचनम्, सान्त्वनवचनम्, युक्त्यामिलितवचनम्, कर्कशवचनम्, अश्लीलवचनम्, प्रियसत्यवचनम्, विरुद्धार्थवचनम्, अशक्त्यादिना_सम्पूर्णोच्चारितम्, शीघ्रोच्चारितवचः, श्लेष्मनिर्गमसहितवचनम्, निन्दावचनम्, मिथ्यावचनम्, स्पष्टवचनम्, अप्रकटवचनम्, असत्यवचनम्, सत्यवचनम्, अवध्यब्राह्मणादेर्दोषोक्तिः, पटुवचनम्, साकल्यवचनम्, आसङ्गवचनम्, आक्रोशनम्, जनवादः, वल्गुवाक्

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वचस्¦ न॰ वच--म्रसुन्। वाक्ये वाक्पदार्थे अमरकोषः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वचस्¦ n. (-चः)
1. Speech, voice.
2. Words.
3. A sentence.
4. Advice.
5. Command.
6. Number, (in gram.) E. वच् to speak, असुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वचस् [vacas], n.

A speech, word, sentence; उवाच धात्र्या प्रथमोदितं वचः R.3.25,47; इत्यव्यभिचारि तद्वचः Ku.5. 36; वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम् Subhāṣ.

A command, order, precept, injunction.

Advice, counsel.

A hymn.

Singing, a song of birds.

(In gram.) Number. -Comp. -कर a.

obedient, compliant.

executing the orders of another. -क्रमः discourse. -ग्रहः the ear. -प्रवृत्तिः f. an attempt at speaking; अव्यक्तवर्णरमणीयवचःप्रवृत्तीन् Ś.7.17. -मार्गातीतa. greater than words can tell. -हरः an emissary, a messenger; अभिधत्ते स्म वचो वचोहरः Śi.16.38.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वचस् n. (for 2. See. p. 914 , col. 2) speech , voice , word RV. etc. ( चसाम्पतिःN. of बृहस्पतिLaghuj. )

वचस् n. singing , song (of birds) R2itus.

वचस् n. advice , direction , command , order MBh. Ka1v. etc. ( वचह्-कृ, with gen. , " to follow the advice of " ; वचसा मम, " on my advice ")

वचस् n. an oracular utterance (declarative of some future fate or destiny) VarBr2S.

वचस् n. a sentence L.

वचस् n. (in gram.) number(See. द्वि-व्).

वचस् mfn. (for 1. See. p. 912 , col. 3) in अधोवचस्, See.

"https://sa.wiktionary.org/w/index.php?title=वचस्&oldid=234227" इत्यस्माद् प्रतिप्राप्तम्