वज्रपाणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वज्रपाणिः, पुं, (वज्रं पाणौ यस्य ।) इन्द्रः । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । ६ । १९ । ७ । “एष व्यूहामि ते व्यूहं राजसत्तम दुर्ज्जयम् । अचलं नाम वज्राख्यं विहितं वज्रपाणिना ॥” ब्राह्मणः । यथा, महाभारते । १ । १७१ । ५१ । “वज्रपाणिर्ब्राह्मणः स्यात् क्षत्त्रं वज्ररथं स्मृतम् । वैश्या वै दानवज्राश्च कर्म्मवज्रा यवीयसः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वज्रपाणि¦ पु॰ वज्रं पाणौ यस्य।

१ इन्द्रे

२ पेचके च त्रिका॰ वज्रहस्तादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वज्रपाणि¦ m. (-णिः) INDRA. E. वज्र the bolt, पाणि the hand: see वज्रधर |

"https://sa.wiktionary.org/w/index.php?title=वज्रपाणि&oldid=234565" इत्यस्माद् प्रतिप्राप्तम्