वञ्चक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्चकः, पुं, (वञ्चयते प्रतारयतीति । वञ्च + णिच् + ण्वुल् ।) शृगालः । इत्यमरः ॥ गृह- वभ्रुः । इति मेदिनी । के, १५४ ॥

वञ्चकः, त्रि, (वञ्चयते इति । वञ्च + णिच् + ण्वुल् ।) खलः । धूर्त्तः । इति मेदिनी । के, १५४ ॥ (यथा, कलाविलासे । १ । ३९ । “शृणु पुत्त्र वञ्चकानां सकलकलाहृदयसार- मतिकुटिलम् । ज्ञाते भवन्ति यस्मिन् क्षणरुचिचपलाः श्रियो- ऽप्यचलाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्चक पुं।

जम्भूकः

समानार्थक:शिवा,भूरिमाय,गोमायु,मृगधूर्तक,शृगाल,वञ्चक,क्रोष्टु,फेरु,फेरव,जम्बुक,शालावृक

2।5।5।2।2

स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः। शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वञ्चक वि।

परप्रतारकस्वभावः

समानार्थक:धूर्त,वञ्चक

3।1।47।2।6

कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः। नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्चक¦ पुंस्त्री॰ वन्च--णिच्--ण्वुल्।

१ शृगाले अमरः स्त्रियांङीष्

२ गृहबभ्रौ च।

३ खले

४ प्रतारके च त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्चक¦ mfn. (-कः-का-कं) Fraudulent, crafty. m. (-कः)
1. A jackal
2. A tame or house ichneumon.
3. A rogue, a cheat.
4. A low or vile man.
5. A musk-rat. f. (-चिका) Cheating. E. वञ्च् to cheat, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्चक [vañcaka], a. [वञ्च्-णिच्-ण्वुल्]

Fraudulent, deceitful, crafty.

Cheating, deceiving.

कः A rogue, cheat, swindler.

A jackal.

Musk-rat.

A tame ichneumon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्चक mf( आ)n. (fr. Caus. ) deceiving , a deceiver , fraudulent , crafty Mn. MBh. etc.

वञ्चक m. a jackal Va1s. Hit.

वञ्चक m. a tame or house-ichneumon L.

वञ्चक m. a low or vile man W.

"https://sa.wiktionary.org/w/index.php?title=वञ्चक&oldid=504067" इत्यस्माद् प्रतिप्राप्तम्