वञ्चन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्चनम् क्ली, (वञ्च + भावे ल्युट् ।) प्रतारणम् । इति हेमचन्द्रः । ३ । ४३ ॥ तस्य गोपनीय- त्वम् । यथा, -- “वञ्चनञ्चापमानञ्च मतिमान्न प्रकाशयेत् ॥” इति चाणक्यसंग्रहः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्चन¦ न॰ वन्च--ल्युट्। प्रतारणे अन्यथास्थितस्य वस्तुनो-ऽन्यथारूपेण कथनादिनाऽन्यमोहोत्पादने। युच्। वञ्चनाप्यत्र स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्चन¦ n. (-नं) Cheating, fraud. E. वञ्च् to cheat, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्चनम् [vañcanam] ना [nā], ना [वञ्च्-ल्युट्]

Cheating.

A trick, deceit, fraud, deception, trickery; वञ्चना परिहर्तव्या बहुदोषा हि शर्वरी Mk.1.5; स्वर्गाभिसन्धिसुकृतं वञ्चनामिव मेनिरे Ku.6. 47.

An illusion, delusion.

Loss, deprivation, hindrance; दृष्टिपातवञ्चना Māl.3; R.11.36. -Comp. -चञ्चुता skill in fraud. -योगः practice of fraud.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्चन nf( आ). (fr. Caus. ) cheating , deception , fraud MBh. Ka1v. etc. ( नंor नांकृ, to practise fraud , cheat , take in ; नां-लभ्or प्र-आप्, to be deceived)

वञ्चन n. illusion , delusion , hallucination MW.

"https://sa.wiktionary.org/w/index.php?title=वञ्चन&oldid=504069" इत्यस्माद् प्रतिप्राप्तम्