सामग्री पर जाएँ

वञ्च्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्च्(उ)वञ्चु¦ r. 1st cl. (वञ्चति)
1. To go.
2. To go secretly. r. 1st and 10th cls. (वञ्चते वञ्चयते) To delude, to cheat, to trick or deceive. Caus. (वञ्चयति-ते)
1. To shun, to evade.
2. To beguile, to defraud.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्च् [vañc], 1 P. (वञ्चति)

To go, to arrive at; ववञ्चुश्चाहव- क्षितिम् Bk.14.74;7.16.

To wander over.

To go slyly or secretly, sneak.

To go crookedly.

Ved. To shake, totter, tremble. -Caus. (वञ्चयति-ते)

To aviod, escape from, evade, shun; अहिं वञ्चयति; अवञ्चयत मायाश्च स्वमायाभिर्नरद्विषाम् Bk.8.43; आधावमानं मुसलं कार्त- वीर्यस्तदार्जुनः । निपुणं वञ्चयामास गदया गतविक्लवः ॥ Rām.7.32. 45.

To cheat, deceive, defraud (said to be Ā. only, but often P. also); मूर्खास्त्वामववञ्चन्त Bk.15.15; कथमथ वञ्चयसे जनमनुगतमसमशरज्वरदूनम् Gīt.8; (बन्धनम्) वञ्चयन् प्रणयिनीरवाप सः R.19.17; Ku.4.1;5.49; R.12.53.

To deprive of, leave (one) destitute of; विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा R.7.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्च् (See. 2. वक्) cl.1 P. ( Dha1tup. vii , 7 ) वञ्चति( Gr. also pf. ववञ्च; fut. वञ्चितचिष्यति; aor. अवञ्चीत्; Prec. वच्यात्; inf. वञ्चितुम्; ind.p. वञ्चित्वा, वचित्वा, or वक्त्वा) , to move to and fro , go crookedly , totter , stagger , waver AV. VS. S3Br. S3a1n3khS3r. ; to go , go to , arrive at( acc. ) Bhat2t2. ; to go slyly or secretly , sneak along VS. ; to pass over , wander over , go astray MW. : Pass. वच्यते, to move or rock to and fro , hurry along , speed RV. AV. ; to be moved (in the heart) , be poured forth , issue forth (as hymns or prayers) RV. : Caus. वञ्चयति, ते( aor. अववञ्चत्) , to move or go away from , avoid , shun , escape (mostly P. and with acc. ) MBh. Ka1v. etc. ; to cause to go astray , deceive , cheat , defraud of( instr. or abl. ; in these senses more properly A1. , but sometimes also P. ; Pass. वञ्च्यते) ib. : Desid. विवञ्चिषतेGr. : Intens. वनीवच्यते, वनीवञ्चीतिib.

"https://sa.wiktionary.org/w/index.php?title=वञ्च्&oldid=235118" इत्यस्माद् प्रतिप्राप्तम्