सामग्री पर जाएँ

वञ्जुल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्जुलः, पुं, (वजतीति । वज गतौ + बाहुलकात् । उलच् नुम्च ।) तिनिशवृक्षः । (तथास्य पर्य्यायः । “तिनिशः स्यन्दनो नेमी रथद्रुर्व्वञ्जुलस्तथा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) अशोकवृक्षः । इत्यमरः । २ । ४ । २७ ॥ स्थलपद्मवृक्षः । इति शब्दरत्नावली ॥ पक्षि- विशेषः । इति हलायुधः ॥ वेतसवृक्षः । इति मेदिनी । ले, १२९ ॥ (अस्य पर्य्यायो यथा, -- “वेतसो नम्रकः प्रोक्तो वानीरो वञ्जुलस्तथा । अभ्रपुष्पश्च विदुलो ह्यथ शीतश्च कीर्त्तितः ॥” इति भावप्रकाशः ॥ यथा च रामायणे । ६ । ४ । ७९ । “चिरविल्वा मधूकाश्च वञ्जुला वकुलास्तथा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्जुल पुं।

तिनिशः

समानार्थक:तिनिश,स्यन्दन,नेमिन्,रथद्रु,अतिमुक्तक,वञ्जुल,चित्रकृत्

2।4।27।1।1

वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ। आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वञ्जुल पुं।

वेतसः

समानार्थक:वेतस,रथ,अभ्रपुष्प,शीत,वानीर,वञ्जुल,विदुल

2।4।30।1।6

रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः। द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे॥

 : अम्बुवेतसः, जलवेतसः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वञ्जुल पुं।

अशोकः

समानार्थक:वञ्जुल,अशोक

2।4।64।2।2

एतस्य कलिका गन्धफली स्यादथ केसरे। बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्जुल¦ पु॰ वन्च--उलच् पृषो॰ चस्य जः।

१ तिनिशवृक्षे

२ अशोकवृक्षे अमरः।

३ वेतसवृक्षे मेदि॰

४ स्थलपद्मवृक्षेशब्दच॰।

५ पक्षिभेदे च हला॰।

६ बहुदुग्धायां गविस्त्री हेमच॰।

७ वक्रे त्रि॰ वञ्जुलप्रियः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्जुल¦ m. (-लः)
1. A tree, (Dalbergia Ougeinensis.)
2. Another tree, (Jonesia Asoca.)
3. Common cane, (Calamus rotang.)
4. A flower, (Hibiscus mutabilis.)
5. A sort of bird. f. (-ला) A cow that yields abundance of milk. E. वञ्च to go, aff. उलच्, च changed to ज |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्जुल [vañjula], a. Crooked. -लः [वञ्च्-उलच् वृषो˚ चस्य जः Uṇ. 1.93]

The common cane or reed; आमञ्जुवञ्जुललतानि च तान्यमूनि नीरन्ध्रनीलनिचुलानि सरित्तटानि U.2.23; or मञ्जुल- वञ्जुलकुञ्जगतं विचकर्ष करेण दुकूले Gīt.1.

A kind of flower.

The Aśoka tree; नीवारान् पनसान् सालान् वञ्जुलां- स्तिनिशांस्तथा Rām.3.11.74.

A kind of bird. -ला A cow that yields much milk. -Comp. -द्रुमः the Aśoka tree. -प्रियः the ratan, Calamus Rotang (वेतस).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्जुल m. N. of various trees and other plants( accord. to L. Dalbergia Ougeinensis , Jonesia Asoka , Calamus Rotang or Hibiscus Mutabilis) MBh. Ka1v. etc.

वञ्जुल m. a sort of bird R. VarBr2S.

वञ्जुल m. N. of a river (written बञ्जुल) VP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAÑJULA : See under Vidura II.


_______________________________
*5th word in left half of page 826 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वञ्जुल&oldid=436668" इत्यस्माद् प्रतिप्राप्तम्