वड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वड, आरोहणे । सौत्रधातुरयम् । इति कवि- कल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।) वडभी । बडिशम् । इति दुर्गादासः ॥

वड, इ क विभागे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् । इदित् ।) इ क, वण्डयति । अयं कैश्चिन्न पठ्यते । इति दुर्गादासः ॥

वड, इ ङ वेष्टे । विभागे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् । इदित् ।) इ, वण्ड्यते । ङ, वण्डते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वड¦ विनजने चुरा॰ उभ॰ सक॰ सेट् इदित्। वण्डयति तेअववण्डत् त।

वड¦ वेष्टने विभागे च भ्वा॰ आ॰ सक॰ सेट् इदित्। वण्डते अवण्डिष्ट।

वड¦ आरोहणे सौ॰ पल॰ सक॰ सेट्। वडति अवाडीत्अवडीत्। ववडतुः।

"https://sa.wiktionary.org/w/index.php?title=वड&oldid=235345" इत्यस्माद् प्रतिप्राप्तम्