वडवा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वडवा स्त्री।

अश्वा

समानार्थक:वामी,अश्वा,वडवा,प्रसू

2।8।46।2।5

पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः। बालः किशोरो वाम्यश्वा वडवा वाडवं गणे॥

पति : अश्वः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वडवा [vaḍavā], 1 A mare; सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि Bhāg. 6.6.4.

The nymph Aśvinī who in the form of a mare bore to the sun two sons, the Aśvins; see संज्ञा.

A female slave.

A harlot, prostitute.

A woman of the Brāhmaṇa caste (द्विजयोषित्).

A particular constellation represented by a horse's head. -Comp. अग्निः, -अनलः the submarine fire. -भर्तृ N. of the mythical horse उच्चैःश्रवस्.

मुखः the submarine fire; मोक्षदुर्लाभ- विषयं वडवामुखसागरम् Mb.12.31.71.

N. of Śiva.

"https://sa.wiktionary.org/w/index.php?title=वडवा&oldid=504071" इत्यस्माद् प्रतिप्राप्तम्