सामग्री पर जाएँ

वणिज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वणिजः [vaṇijḥ], 1 A merchant, trader.

The sign Libra of the zodiac.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वणिज m. = वणिज्, a merchant , trader L.

वणिज m. N. of शिवMBh.

वणिज m. the zodiacal sign Libra Laghuj.

वणिज m. N. of a करण(See. ) , VarBIS.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a merchant. वा. ८३. ६१; ११२. १६ and २०.

"https://sa.wiktionary.org/w/index.php?title=वणिज&oldid=436677" इत्यस्माद् प्रतिप्राप्तम्