सामग्री पर जाएँ

वणिज्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वणिज्यम् [vaṇijyam] वणिज्या [vaṇijyā], वणिज्या Trade, traffic; कृषिर्वणिज्या पशुपालनं च Mb.12.63.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वणिज्य n. trade , traffic L.

"https://sa.wiktionary.org/w/index.php?title=वणिज्य&oldid=235542" इत्यस्माद् प्रतिप्राप्तम्