सामग्री पर जाएँ

वण्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वण्(ऋ)वणृ¦ r. 1st cl. (वणति) To sound; also वन |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वण् [vaṇ], 1 P. (वणति) To sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वण् (also written बण्) cl.1 P. वणति( pf. ववाणetc. ; Caus. aor. अवीवणत्, or अववाणत्) , to sound Dha1tup. xiii , 3.

"https://sa.wiktionary.org/w/index.php?title=वण्&oldid=235555" इत्यस्माद् प्रतिप्राप्तम्