वण्टन

विकिशब्दकोशः तः

अकारान्तः, नपुंसकलिङ्गम् । वण्टनम् । वितरणम् । वण्ट् (धातुः) + ण्वुल् । ज्ञातिभिर्वण्ट्यते नैव चोरेणापि न नीयते ।(सुभाषितम्)

English[सम्पाद्यताम्]

share

Kannada[सम्पाद्यताम्]

ಹಂಚುವುದು.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वण्टन¦ n. (-नं) Portioning, dividing. E. वटि to divide, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वण्टनम् [vaṇṭanam], [वण्ट्-ल्युट्] Partitioning, apportioning, dividing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वण्टन n. apportioning , distributing , partition , dividing into shares L.

"https://sa.wiktionary.org/w/index.php?title=वण्टन&oldid=506943" इत्यस्माद् प्रतिप्राप्तम्