वण्ट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वण्ट्¦ r. 10th cl. (वण्टयति-ते) To partition, to separate or divide; also वटि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वण्ट् [vaṇṭ], 1 P., 1 U. (वण्टति, वण्टयति-ते) To divide, apportion, partition, share.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वण्ट् (also written बण्ट्) cl.1.10. P. वण्टतिor वण्टयति( accord. to some also वण्टापयति) , to partition , apportion , share , divide Dha1tup. ix , 43 ; xxxii , 48 (only वण्ट्यतेCa1n2. , and वण्ट्यमानHcar. , v.l. )

"https://sa.wiktionary.org/w/index.php?title=वण्ट्&oldid=235585" इत्यस्माद् प्रतिप्राप्तम्