वण्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वण्ठः, पुं, (वण्ठते इति । वठि ङ एकचरे + अच् ।) अकृतोद्वाहः । खर्व्वः । कुन्तायुधः । इति मेदिनी । ठे, ८ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वण्ठ¦ त्रि॰ वण--ठ तस्य नेत्त्वम्।

१ खर्वे (वें टे)।

२ कुन्तायुधे

३ अकृतोद्वाहे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वण्ठ¦ m. (-ण्ठः)
1. An unmarried man.
2. A dwarf.
3. A javelin. f. (-ण्ठा)
1. Dwarfish.
2. Unmarried. E. वठि to go alone, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वण्ठ [vaṇṭha], a.

Unmarried.

Dwarfish.

Crippled.

ण्ठः An unmarried man, a bachelor.

A servant.

A dwarf.

A javelin, dart.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वण्ठ mfn. crippled , maimed L.

वण्ठ mfn. unmarried L.

वण्ठ m. an unmarried man L.

वण्ठ m. a servant L.

वण्ठ m. a dwarf. L.

वण्ठ m. a javelin L.

"https://sa.wiktionary.org/w/index.php?title=वण्ठ&oldid=504075" इत्यस्माद् प्रतिप्राप्तम्