वण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वण्डः, त्रि, (वनते इति । वन सम्भक्तौ । वन् + “ञमन्तात् डः ।” उणा० १ । ११३ । इति डः ।) हस्तादिवर्ज्जितः । इति मेदिनी । डे, २४ ॥ वे~डे इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वण्ड¦ त्रि॰ वडि--अच्।

१ अकृतोद्वाहे

२ हस्ताद्यङ्गविकले (वें डे)

३ अनावृतमेढ्रे हेमच॰

४ पांशुलायां स्त्रियां स्त्री मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वण्ड¦ mfn. (-ण्डः-ण्डा-ण्डं)
1. Maimed, defective, crippled, but especially in the hands.
2. Unmarried.
3. Impotent, emasculated. m. (-ण्डः)
1. A man who is circumcised or has no prepuce.
2. An ox without his tail. f. (-ण्डा) An unchaste woman. E. वण् to sound, &c., aff. ड |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वण्ड [vaṇḍa], a.

Maimed, crippled.

Unmarried.

Emasculated.

ण्डः A man who is circumcised or has no prepuce.

An ox without a tail. -ण्डा An unchaste woman; cf. रण्डा.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वण्ड वि.
उचित वृद्धि से हीन (अज), आप.श्रौ.सू. 7.12.1।

"https://sa.wiktionary.org/w/index.php?title=वण्ड&oldid=480091" इत्यस्माद् प्रतिप्राप्तम्