वत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत, व्य, खेदः । अनुकम्पा । (यथा, शकु- न्तलायाम् । प्रथमाङ्के । “क्व वत हरिणकानां जीवितञ्चातिलोलं क्व च निशितनिपाता वज्रसाराः शरास्ते ॥”) सन्तोषः । विस्मयः । आमन्त्रणम् । इत्यमरः । ३ । ३ । २४३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत¦ अव्य॰ वन--क्त।

१ खेदे

२ अनुकम्पायाम्

३ हर्षे

४ वि-स्मये

५ आमन्त्रणे च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत¦ mfn. (-तः-ता-तं)
1. Uttered, sounded, spoken.
2. Asked, begged. Ind.
1. A particle analogous to ah, oh, &c. expressing sorrow.
2. Compassion.
3. Pleasure.
4. Oh, ho, a vocative particle. E. वन् to ask or beg, &c. aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत [vata], See बत.

वत [vata], a.

Sounded, spoken, uttered.

Hurt, killed.

वत [vata], p. p.

Uttered, sounded.

Killed, hurt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत See. 1. बत.

वत mfn. uttered , sounded , spoken W.

वत mfn. asked , begged ib.

वत mfn. killed , hurt MW.

वत ( ind. )See. बत.

"https://sa.wiktionary.org/w/index.php?title=वत&oldid=235617" इत्यस्माद् प्रतिप्राप्तम्