वत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्, व्य, (वातीति । वा + डति ।) साम्यम् । तत्पर्य्यायः । वा २ यथा ३ तथा ४ एव ५ एवम् ६ । इत्यमरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्¦ अव्य॰ वा--डति। सादृश्ये अमरः वतिप्रत्ययान्तोऽप्यत्रार्थे अव्य॰ राजवत शूद्रवत् इत्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्¦ Ind. As, like, similar: this is more generally considered as an affix to words, termed technically वति, as ब्राह्मणवत् like a Bra4h man, &c. f. (-वती) An affix added to nouns to form possessive adjectives, as लक्ष्मीवत्; also added to past passive participles to form past active participles, as कृतवत् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत् [vat], a.

An affix added to nouns to show 'possession'; धनवत् possessed of wealth; रूपवत् beautiful; so भगवत्, भास्वत् &c.; (the words so formed being adjectives).

Added to the base of the past passive participle वत् turns it into a past active participle; इत्युक्तवन्तं जनकात्मजायाम् R.14.43.

Added to substantives in the sense of the locative; सूक्तवाके इति सूत्रयितव्ये सूक्तवाकवत् इति सूत्रितम् ŚB. on MS.1.2.51.

Added to substantives in the sense of अर्ह 'worthy of', 'deserving'; ईहार्था सूक्तवाकार्हाः । अर्हे वतिर्द्रष्टव्यः ŚB. on MS.1.2.51.-ind. An affix added to nouns or adjectives to denote 'likeness' or 'resemblance' and may be translated by 'like', 'as'; आत्मवत् सर्वभूतानि यः पश्यति स पण्डितः.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत् an affix (technically termed वति; See. Pa1n2. 5-1 , 115 etc. )added to words to imply likeness or resemblance , and generally translatable by" as " , " like "( e.g. ब्राह्मण-वत्, like a Brahman ; पितृ-वत्= पिते-व, पितरम् इव, पितुर् इवand पितरी-व).

वत् See. अपि-वत्.

"https://sa.wiktionary.org/w/index.php?title=वत्&oldid=235663" इत्यस्माद् प्रतिप्राप्तम्