वत्सः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

धेनुपोतः

वत्सः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सः, पुं, (वदतीति । वद् + “वृतॄवदिहनिकमि- कषिभ्यः सः ।” उणा० ३ । ६२ । इति सः ।) वर्षः । गोशिशुः । वाछुर इति भाषा । तत्- पर्य्यायः । शकृत्करिः २ तर्णकः ३ । इति वैश्य- वर्गे नानार्थे चामरः ॥ दोग्धा ४ दोषकः ५ दोषः ६ । इति शब्दरत्नावली ॥ रौहिणेयः ७ बाहुलेयः ८ तन्तुभः ९ । सद्योजातस्य तस्य पर्य्यायः । तर्णकः १ तर्णभः २ तन्तुभः ३ कचः ४ । इति जटाधरः ॥ पुत्त्रादिः । इति मेदिनी । से, ११ ॥ वाछा इति भाषा । (यथा, भागवते । ४ । ८ । ११ । “न वत्स ! नृपतेर्धिष्णं भवानारोढुमर्हति । न गृहीतो मया यत् त्वं कुक्षावपि नृपात्मज ! ॥” दिवोदासपुत्त्रः । द्युमानित्यादीन्यस्य नामा- न्तराणि । यथा, भागवते । ९ । १७ । ५ -- ६ । “तत्पुत्त्रः केतुमालस्य यज्ञे भीमरथस्ततः । दिवोदासो द्युमांस्तस्मात् प्रतर्द्दन इति स्मृतः ॥ स एव शक्रजित् वत्स ऋतध्वज इतीरितः । तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्ततः ॥” देशभेदः । यथा, कथासरित्सागरे । ९ । ४ । “अस्ति वत्स इति ख्यातो देशो दर्पोपशान्तये । स्वर्गस्य निर्म्मितो धात्रा प्रतिमल्ल इव क्षितौ ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सः [vatsḥ], [वद्-सः Uṇ.3.61]

A calf, the young of an animal; तेनाद्य वत्समिव लोकममुं पुषाण Bh.2.46; यं सर्वशैलाः परिकल्प्य वत्सम् Ku.1.2.

A boy, son; in this sense often used in the voc. as a term of endearment and translateable by 'my dear', 'my darling', 'my dear child'; अयि वत्स कृतं कृतमतिविनयेन, किमपराद्धं वत्सेन U.6.

Offspring or children in general; जीवद्वत्सा 'one whose children are living'.

A year.

N. of a country; (its chief town was कौशाम्बी and ruled over by Udayana), or the inhabitants of that country (pl.)

त्सा A female calf.

A little girl; वत्से सीते 'dear Sītā' &c. -त्सम् The breast. -Comp. -अक्षी a kind of cucumber. -अदनः a wolf. (-नी) Cocculus Cordifolius (Mar. गुळवेल). -अनुसारिणी a hiatus between a long and a short syllable; also वत्सानुसृता-तिः. -ईशः, -राजः a king of the Vatsas; लोके हारि च वत्सराजचरितं नाट्ये च दक्षा वयम् Ratn.1. -काम a. fond of children. (-मा) a cow longing for her calf or a mother for her child. -तन्त्री a rope for tying calves; न लङ्घयेद्वत्सतन्त्रीं न प्रधावेच्च वर्षति Ms.4.38. -दन्तः a kind of arrow.

नाभः N. of a tree.

a kind of very strong poison. -पत्तनम् N. of the town Kauśāmbī. -पदम् a ford (Mar. उतार); भवाम्बुधिर्वत्सपदं परं पदम् Bhāg.1.14.58. -पालः 'a keeper of calves', N. of Kṛiṣṇa or Balarāma. -बन्धा a cow longing for her calf. -रूपः a small calf; Hch. -शाला a cow-shed.

"https://sa.wiktionary.org/w/index.php?title=वत्सः&oldid=506944" इत्यस्माद् प्रतिप्राप्तम्