वत्सर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सर पुं।

द्वाभ्यामयनाभ्यां_नाम-द्वादशमासाः

समानार्थक:वत्सर

1।4।13।2।1

द्वौ द्वौ मार्गादिमासौ स्यादृतुस्तैरयनं त्रिभिः। अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः॥

अवयव : त्रिभिरृतुभिः-षण्मासैः

पदार्थ-विभागः : , द्रव्यम्, कालः

वत्सर पुं।

संवत्सरः

समानार्थक:संवत्सर,वत्सर,अब्द,हायन,शरद्,संवत्

1।4।20।2।2

षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात्. संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः॥

 : पूर्वे_अब्दे, पूर्वतरे_अब्दे, अस्मिन्_अब्दे

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सर¦ पु॰ वस--सरन्। द्वादशमासात्मके काले अब्दशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सर¦ m. (-रः)
1. A year.
2. An epithet of VISHN4U. E. वस् to abide, सरन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सरः [vatsarḥ], [वस्-सरन् Uṇ.3.71]

A year; दातास्याः स्वर्ग- माप्नोति वत्सरान् रोमसंमितान् Y.1.25.

N. of Viṣṇu.-Comp. -अन्तकः the month, Phālguna. -आदिः the month of Mārgaśīrṣa; cf. मासानां मार्गशीर्षो$हम्. -ऋणम् a debt to be paid by the end of a year.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सर m. the fifth year in a cycle of 5 or 6 years , (or) the sixth year in a cycle of 6 years VS. TS. Pa1rGr2.

वत्सर m. a year Mn. Ya1jn5. VarBr2S. etc. (also n. MaitrUp. and f( ई). HParis3. )

वत्सर m. the Year personified Mn. xii , 49 (as a son of ध्रुवand भ्रमिBhP. ; also applied to विष्णुMBh. )

वत्सर m. N. of a साध्यHariv. ( v.l. मत्सर)

वत्सर m. of a son of कश्यपCat. ( v.l. वत्सार).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Dhruva. भा. III. ११. १४; IV. १०. 1. [page३-144+ २६]
(II)--a son of ब्रह्मी, was elected to Dhru- va's throne as Utkala was engaged in penance and prayer; his wife was स्वर्वीथी, who bore him six sons. भा. IV. १३. ११-12.
(III)--a part of the five year yuga; फलकम्:F1:  भा. V. २२. 7; Br. II. २१. १३२;फलकम्:/F last year; फलकम्:F2:  वा. ३१. २८. Vi. II. 8. ७२.फलकम्:/F is प्रपितामह while ऋतुस् are पितामह and आर्तवस्, पितृस्. फलकम्:F3:  Br. II. १३. २१, ११५, १२०, १३८.फलकम्:/F
(IV)--a Rudra. Br. II. २८. २२; M. १४१. १९; वा. ५६, २१; ६५. ५९.
(V)--a sage by तपस्; a कश्यप and Brahma- वादिन्; sage of the Vaivasvata epoch and a ऋषिक. Br. II. ३२. १०१-12; ३८. २९; M. १४५. ९५; वा. ५९. ९२.
(VI)--a साध्य. M. १७१. ४४.
(VII)--not to inter-marry with the members of कश्यप and वसिष्ठ gotras. M. १९९. १०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VATSARA : The younger of the two sons of Dhruva. Utkala, the elder was a man of abstinence. So the younger brother Vatsara became the prince apparent.

Vatsara married the princess named Svarvīthī. Six sons named Puṣpārṇa, Tigmaketu, Īśa, Ūrja, Vasu and Jaya were born to them. (Bhāgavata, Skandha 4).


_______________________________
*5th word in right half of page 840 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वत्सर&oldid=436688" इत्यस्माद् प्रतिप्राप्तम्