वत्सरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सरः [vatsarḥ], [वस्-सरन् Uṇ.3.71]

A year; दातास्याः स्वर्ग- माप्नोति वत्सरान् रोमसंमितान् Y.1.25.

N. of Viṣṇu.-Comp. -अन्तकः the month, Phālguna. -आदिः the month of Mārgaśīrṣa; cf. मासानां मार्गशीर्षो$हम्. -ऋणम् a debt to be paid by the end of a year.

"https://sa.wiktionary.org/w/index.php?title=वत्सरः&oldid=504077" इत्यस्माद् प्रतिप्राप्तम्