वत्सल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सलः, त्रि, (वत्से पुत्त्रादिस्नेहपात्रे कामो- ऽस्यास्तीति । वत्स + “वत्सांसाभ्यां काम- बले ।” ५ । २ । ९८ । इति लच् ।) स्नेह- युक्तः । तत्पर्य्यायः । स्निग्धः २ । इत्यमरः । ३ । १ । १४ ॥ (यथा, भागवते । १ । ५ । ३० । “ज्ञानं गुह्यतमं यत्तत् साक्षात् भागवतोदितम् । अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः ॥” वत्सं लाति गृह्णातीति । ला + कः । वत्स- कामुके च ॥)

वत्सलः, पुं, (वत्स + लच् ।) शृङ्गारादिदश- रसान्तर्गतरसविशेषः । तत्पर्य्यायः । वात्सल्यम् २ । इति जटाधरः ॥ (अस्य लक्षणोदाहरणे तु रसशब्दे ज्ञातव्ये ॥ * ॥ स्कन्दानुचरविशेषः । यथा, महाभारते । ९ । ४५ । ६९ । “वत्सलो मधुवर्णश्च कलसोदर एव च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सल वि।

वत्सलः

समानार्थक:स्निग्ध,वत्सल

3।1।14।2।6

सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः। लक्ष्मीवान्लक्ष्मणः श्रीलः श्रीमान्स्निग्धस्तु वत्सलः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सल¦ त्रि॰ वत्सं लाति ला--क।

१ स्नेहयुक्ते

२ वात्सल्येरसे पु॰

३ तद्वति त्रि॰

४ विष्णौ पु॰ विष्णुस॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सल¦ mfn. (-लः-ला-लं) Afflctionate, kind. n. (-लं) Affection, fondness. f. (-ला) A cow anxious for her calf. m. (-लः) A fire fed with grass. E. वत्स a child, and लच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सल [vatsala], a. [वत्सं लाति ला-क Uṇ.3.74]

Child-loving, affectionate towards children or offspring; as वत्सला धेनुः, माता &c.

Affectionate towards, fondly loving, devoted to, fond of, kind or compassionate towards; त्वद्वत्सलः क्व स तपस्विजनस्य हन्ता Māl.8.8;6.14; R.2. 69;8.41; so शरणागतवत्सल, दीनवत्सल &c.

लः A fire fed with grass.

N. of Viṣṇu.

The sentiment of affection (वात्सल्यरस). -ला A cow fond of her calf. -लम् Affection, fondness; Pt.2.9. -Comp. -रसः the tender sentiment in a poem.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वत्सल mf( आ)n. child-loving , affectionate towards offspring( आf. with or scil. गोor धेनु, a cow longing for her calf) MBh. R. BhP.

वत्सल mf( आ)n. kind , loving , tender , fond of or devoted to( loc. gen. acc. with प्रति, or comp. ) MBh. Ka1v. etc.

वत्सल m. (with रस)the tender sentiment in a poem Sa1h.

वत्सल m. a fire fed with grass( i.e. quickly burning away) L.

वत्सल m. N. of one of स्कन्द's attendants MBh.

वत्सल n. =next W.

"https://sa.wiktionary.org/w/index.php?title=वत्सल&oldid=235829" इत्यस्माद् प्रतिप्राप्तम्