वद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वद, क वाक्सन्देशयोः । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-आत्म०-इत्येके-सेट् ।) क, वादयति । सन्देशो वचनविशेषः । अयमात्मने- पदीत्येके । इति दुर्गादासः ॥

वद, ञ ङ वाक्सन्देशयोः । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-आत्म०-इत्येके-सक०-सेट् ।) ञ, वदति वदते । ङ, वदते । अयमात्मनेपदीत्यन्ये । इति दुर्गादासः ॥

वदः, त्रि, (वदति वक्तीति । वद् + पचाद्यच् ।) वक्ता । इत्यमरः । ३ । १ । ३५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वद वि।

वक्ता

समानार्थक:वद,वदावद,वक्तृ

3।1।35।1।1

वदो वदावदो वक्ता वागीशो वाक्पतिस्समौ। वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि॥

 : वाग्मी, बहुभाषी, अप्रियवादिः, प्रियवादिः, अस्पष्टभाषिः, दुर्भाषिः, कुकथनशीलः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वद¦ नुतौ अभिवादने सक॰ भ्वा॰ आ॰ सेट् इदित्। वन्दते अवन्दिष्ट।

वद¦ वाक्ये सन्देशे च भ्वा॰ उभ॰ सक॰ सेट्। वदति तेअवादीत् अवदिष्ट। ज्ञानयत्रादावात्मनेपदीत्यन्ये।

वद¦ वाचि भ्वा॰ पर॰ सक॰ सेट् यजा॰। वदति अवादीत्उवाद ऊदतुः उदितः। भासने उपसान्त्वते आत्म॰ शास्त्रे वादते भासमानोवदतीत्यर्थः भृत्यानुपवदते सान्तयतीत्यर्थः। ज्ञानाद्युपाधौच आत्म॰। तत्र ज्ञाने शास्त्रे वदते। यत्रे क्षेत्रे वदते। विमतौ क्षेत्रे विवदन्ते। उपच्छन्दने उपवदते प्रार्थयतेइत्यर्थः सि॰ कौ॰। व्यक्तवाचां सम्भूयोच्चारणे आत्म॰प्रवदन्ते विप्राः। अति + मर्य्यादातिक्रमेणोक्तौ प॰अतिवदति। अनु + उक्तस्य पर्य्यायान्तरेण कथने अनुवादःअकर्मकात् व्यक्तवाचामनुवादे तु आत्म॰ अनुवदते कठः-प्रलापस्य” सि॰ कौ॰ अव्यक्तवाचि तु प॰ अनुवदति वीणासकर्मकात्तु पर॰ उक्तमनुवदति। विरुद्धोक्तौ व्यक्तायांवाचि वा आत्म॰ विप्रवदन्ते न्ति वैद्याः। अप + निन्दायाम्। अपवादः। विशेषविधाने च अपवादः विशेषविधिःपरि + निन्दात्रां मिथ्यादूषणे च पर॰। परिवदति वरिवादः। [Page4845-a+ 38] प्रति + विरुद्धतयोक्तौ पर॰ प्रतिवदति प्रतिवादः प्रतिवादीप्रत्युत्तरोक्तौ च। वि + विरुद्धोक्तौ पक्षप्रतिपक्षग्रहणेनोक्तौ आत्म॰ वि-वदन्ते पण्डिताः वादिप्रतिवादिनश्च।

वद¦ वाचि सन्देशे च सक॰ चुरा॰ उभ॰ सेट्। वादयतिते अवीवदत्। अभि + प्रणामे।

वद¦ त्रि॰ वदति वद--अच्। वक्तरि अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वद¦ mfn. (-दः-दा-दं) Speaking, able to speak, speaking well or sensibly. E. वद् to speak, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वद [vada], a. Speaking, talking, speaking well.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वद mfn. speaking , a speaker (only ifc. ; See. कु-व्, प्रियं.व्)

वद mfn. speaking well or sensibly L.

वद m. N. of the first वेद(with the Magians) Cat.

"https://sa.wiktionary.org/w/index.php?title=वद&oldid=235951" इत्यस्माद् प्रतिप्राप्तम्